Declension table of ?mahāpaṇḍitā

Deva

FeminineSingularDualPlural
Nominativemahāpaṇḍitā mahāpaṇḍite mahāpaṇḍitāḥ
Vocativemahāpaṇḍite mahāpaṇḍite mahāpaṇḍitāḥ
Accusativemahāpaṇḍitām mahāpaṇḍite mahāpaṇḍitāḥ
Instrumentalmahāpaṇḍitayā mahāpaṇḍitābhyām mahāpaṇḍitābhiḥ
Dativemahāpaṇḍitāyai mahāpaṇḍitābhyām mahāpaṇḍitābhyaḥ
Ablativemahāpaṇḍitāyāḥ mahāpaṇḍitābhyām mahāpaṇḍitābhyaḥ
Genitivemahāpaṇḍitāyāḥ mahāpaṇḍitayoḥ mahāpaṇḍitānām
Locativemahāpaṇḍitāyām mahāpaṇḍitayoḥ mahāpaṇḍitāsu

Adverb -mahāpaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria