Declension table of ?mahāpaṇḍita

Deva

NeuterSingularDualPlural
Nominativemahāpaṇḍitam mahāpaṇḍite mahāpaṇḍitāni
Vocativemahāpaṇḍita mahāpaṇḍite mahāpaṇḍitāni
Accusativemahāpaṇḍitam mahāpaṇḍite mahāpaṇḍitāni
Instrumentalmahāpaṇḍitena mahāpaṇḍitābhyām mahāpaṇḍitaiḥ
Dativemahāpaṇḍitāya mahāpaṇḍitābhyām mahāpaṇḍitebhyaḥ
Ablativemahāpaṇḍitāt mahāpaṇḍitābhyām mahāpaṇḍitebhyaḥ
Genitivemahāpaṇḍitasya mahāpaṇḍitayoḥ mahāpaṇḍitānām
Locativemahāpaṇḍite mahāpaṇḍitayoḥ mahāpaṇḍiteṣu

Compound mahāpaṇḍita -

Adverb -mahāpaṇḍitam -mahāpaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria