Declension table of ?mahāpaṇḍita

Deva

MasculineSingularDualPlural
Nominativemahāpaṇḍitaḥ mahāpaṇḍitau mahāpaṇḍitāḥ
Vocativemahāpaṇḍita mahāpaṇḍitau mahāpaṇḍitāḥ
Accusativemahāpaṇḍitam mahāpaṇḍitau mahāpaṇḍitān
Instrumentalmahāpaṇḍitena mahāpaṇḍitābhyām mahāpaṇḍitaiḥ mahāpaṇḍitebhiḥ
Dativemahāpaṇḍitāya mahāpaṇḍitābhyām mahāpaṇḍitebhyaḥ
Ablativemahāpaṇḍitāt mahāpaṇḍitābhyām mahāpaṇḍitebhyaḥ
Genitivemahāpaṇḍitasya mahāpaṇḍitayoḥ mahāpaṇḍitānām
Locativemahāpaṇḍite mahāpaṇḍitayoḥ mahāpaṇḍiteṣu

Compound mahāpaṇḍita -

Adverb -mahāpaṇḍitam -mahāpaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria