Declension table of ?mahāpṛthivī

Deva

FeminineSingularDualPlural
Nominativemahāpṛthivī mahāpṛthivyau mahāpṛthivyaḥ
Vocativemahāpṛthivi mahāpṛthivyau mahāpṛthivyaḥ
Accusativemahāpṛthivīm mahāpṛthivyau mahāpṛthivīḥ
Instrumentalmahāpṛthivyā mahāpṛthivībhyām mahāpṛthivībhiḥ
Dativemahāpṛthivyai mahāpṛthivībhyām mahāpṛthivībhyaḥ
Ablativemahāpṛthivyāḥ mahāpṛthivībhyām mahāpṛthivībhyaḥ
Genitivemahāpṛthivyāḥ mahāpṛthivyoḥ mahāpṛthivīnām
Locativemahāpṛthivyām mahāpṛthivyoḥ mahāpṛthivīṣu

Compound mahāpṛthivi - mahāpṛthivī -

Adverb -mahāpṛthivi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria