Declension table of ?mahāpṛṣṭhagalaskandha

Deva

NeuterSingularDualPlural
Nominativemahāpṛṣṭhagalaskandham mahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhāni
Vocativemahāpṛṣṭhagalaskandha mahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhāni
Accusativemahāpṛṣṭhagalaskandham mahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhāni
Instrumentalmahāpṛṣṭhagalaskandhena mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhaiḥ
Dativemahāpṛṣṭhagalaskandhāya mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhebhyaḥ
Ablativemahāpṛṣṭhagalaskandhāt mahāpṛṣṭhagalaskandhābhyām mahāpṛṣṭhagalaskandhebhyaḥ
Genitivemahāpṛṣṭhagalaskandhasya mahāpṛṣṭhagalaskandhayoḥ mahāpṛṣṭhagalaskandhānām
Locativemahāpṛṣṭhagalaskandhe mahāpṛṣṭhagalaskandhayoḥ mahāpṛṣṭhagalaskandheṣu

Compound mahāpṛṣṭhagalaskandha -

Adverb -mahāpṛṣṭhagalaskandham -mahāpṛṣṭhagalaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria