Declension table of ?mahāpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemahāpṛṣṭham mahāpṛṣṭhe mahāpṛṣṭhāni
Vocativemahāpṛṣṭha mahāpṛṣṭhe mahāpṛṣṭhāni
Accusativemahāpṛṣṭham mahāpṛṣṭhe mahāpṛṣṭhāni
Instrumentalmahāpṛṣṭhena mahāpṛṣṭhābhyām mahāpṛṣṭhaiḥ
Dativemahāpṛṣṭhāya mahāpṛṣṭhābhyām mahāpṛṣṭhebhyaḥ
Ablativemahāpṛṣṭhāt mahāpṛṣṭhābhyām mahāpṛṣṭhebhyaḥ
Genitivemahāpṛṣṭhasya mahāpṛṣṭhayoḥ mahāpṛṣṭhānām
Locativemahāpṛṣṭhe mahāpṛṣṭhayoḥ mahāpṛṣṭheṣu

Compound mahāpṛṣṭha -

Adverb -mahāpṛṣṭham -mahāpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria