Declension table of ?mahāpṛṣṭha

Deva

MasculineSingularDualPlural
Nominativemahāpṛṣṭhaḥ mahāpṛṣṭhau mahāpṛṣṭhāḥ
Vocativemahāpṛṣṭha mahāpṛṣṭhau mahāpṛṣṭhāḥ
Accusativemahāpṛṣṭham mahāpṛṣṭhau mahāpṛṣṭhān
Instrumentalmahāpṛṣṭhena mahāpṛṣṭhābhyām mahāpṛṣṭhaiḥ mahāpṛṣṭhebhiḥ
Dativemahāpṛṣṭhāya mahāpṛṣṭhābhyām mahāpṛṣṭhebhyaḥ
Ablativemahāpṛṣṭhāt mahāpṛṣṭhābhyām mahāpṛṣṭhebhyaḥ
Genitivemahāpṛṣṭhasya mahāpṛṣṭhayoḥ mahāpṛṣṭhānām
Locativemahāpṛṣṭhe mahāpṛṣṭhayoḥ mahāpṛṣṭheṣu

Compound mahāpṛṣṭha -

Adverb -mahāpṛṣṭham -mahāpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria