Declension table of ?mahānvaya

Deva

NeuterSingularDualPlural
Nominativemahānvayam mahānvaye mahānvayāni
Vocativemahānvaya mahānvaye mahānvayāni
Accusativemahānvayam mahānvaye mahānvayāni
Instrumentalmahānvayena mahānvayābhyām mahānvayaiḥ
Dativemahānvayāya mahānvayābhyām mahānvayebhyaḥ
Ablativemahānvayāt mahānvayābhyām mahānvayebhyaḥ
Genitivemahānvayasya mahānvayayoḥ mahānvayānām
Locativemahānvaye mahānvayayoḥ mahānvayeṣu

Compound mahānvaya -

Adverb -mahānvayam -mahānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria