Declension table of ?mahānta

Deva

NeuterSingularDualPlural
Nominativemahāntam mahānte mahāntāni
Vocativemahānta mahānte mahāntāni
Accusativemahāntam mahānte mahāntāni
Instrumentalmahāntena mahāntābhyām mahāntaiḥ
Dativemahāntāya mahāntābhyām mahāntebhyaḥ
Ablativemahāntāt mahāntābhyām mahāntebhyaḥ
Genitivemahāntasya mahāntayoḥ mahāntānām
Locativemahānte mahāntayoḥ mahānteṣu

Compound mahānta -

Adverb -mahāntam -mahāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria