Declension table of ?mahāniyuta

Deva

NeuterSingularDualPlural
Nominativemahāniyutam mahāniyute mahāniyutāni
Vocativemahāniyuta mahāniyute mahāniyutāni
Accusativemahāniyutam mahāniyute mahāniyutāni
Instrumentalmahāniyutena mahāniyutābhyām mahāniyutaiḥ
Dativemahāniyutāya mahāniyutābhyām mahāniyutebhyaḥ
Ablativemahāniyutāt mahāniyutābhyām mahāniyutebhyaḥ
Genitivemahāniyutasya mahāniyutayoḥ mahāniyutānām
Locativemahāniyute mahāniyutayoḥ mahāniyuteṣu

Compound mahāniyuta -

Adverb -mahāniyutam -mahāniyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria