Declension table of mahānirvāṇa

Deva

NeuterSingularDualPlural
Nominativemahānirvāṇam mahānirvāṇe mahānirvāṇāni
Vocativemahānirvāṇa mahānirvāṇe mahānirvāṇāni
Accusativemahānirvāṇam mahānirvāṇe mahānirvāṇāni
Instrumentalmahānirvāṇena mahānirvāṇābhyām mahānirvāṇaiḥ
Dativemahānirvāṇāya mahānirvāṇābhyām mahānirvāṇebhyaḥ
Ablativemahānirvāṇāt mahānirvāṇābhyām mahānirvāṇebhyaḥ
Genitivemahānirvāṇasya mahānirvāṇayoḥ mahānirvāṇānām
Locativemahānirvāṇe mahānirvāṇayoḥ mahānirvāṇeṣu

Compound mahānirvāṇa -

Adverb -mahānirvāṇam -mahānirvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria