Declension table of ?mahānirṇayatantra

Deva

NeuterSingularDualPlural
Nominativemahānirṇayatantram mahānirṇayatantre mahānirṇayatantrāṇi
Vocativemahānirṇayatantra mahānirṇayatantre mahānirṇayatantrāṇi
Accusativemahānirṇayatantram mahānirṇayatantre mahānirṇayatantrāṇi
Instrumentalmahānirṇayatantreṇa mahānirṇayatantrābhyām mahānirṇayatantraiḥ
Dativemahānirṇayatantrāya mahānirṇayatantrābhyām mahānirṇayatantrebhyaḥ
Ablativemahānirṇayatantrāt mahānirṇayatantrābhyām mahānirṇayatantrebhyaḥ
Genitivemahānirṇayatantrasya mahānirṇayatantrayoḥ mahānirṇayatantrāṇām
Locativemahānirṇayatantre mahānirṇayatantrayoḥ mahānirṇayatantreṣu

Compound mahānirṇayatantra -

Adverb -mahānirṇayatantram -mahānirṇayatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria