Declension table of ?mahāndhakāra

Deva

MasculineSingularDualPlural
Nominativemahāndhakāraḥ mahāndhakārau mahāndhakārāḥ
Vocativemahāndhakāra mahāndhakārau mahāndhakārāḥ
Accusativemahāndhakāram mahāndhakārau mahāndhakārān
Instrumentalmahāndhakāreṇa mahāndhakārābhyām mahāndhakāraiḥ mahāndhakārebhiḥ
Dativemahāndhakārāya mahāndhakārābhyām mahāndhakārebhyaḥ
Ablativemahāndhakārāt mahāndhakārābhyām mahāndhakārebhyaḥ
Genitivemahāndhakārasya mahāndhakārayoḥ mahāndhakārāṇām
Locativemahāndhakāre mahāndhakārayoḥ mahāndhakāreṣu

Compound mahāndhakāra -

Adverb -mahāndhakāram -mahāndhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria