Declension table of ?mahānasādhyakṣa

Deva

MasculineSingularDualPlural
Nominativemahānasādhyakṣaḥ mahānasādhyakṣau mahānasādhyakṣāḥ
Vocativemahānasādhyakṣa mahānasādhyakṣau mahānasādhyakṣāḥ
Accusativemahānasādhyakṣam mahānasādhyakṣau mahānasādhyakṣān
Instrumentalmahānasādhyakṣeṇa mahānasādhyakṣābhyām mahānasādhyakṣaiḥ mahānasādhyakṣebhiḥ
Dativemahānasādhyakṣāya mahānasādhyakṣābhyām mahānasādhyakṣebhyaḥ
Ablativemahānasādhyakṣāt mahānasādhyakṣābhyām mahānasādhyakṣebhyaḥ
Genitivemahānasādhyakṣasya mahānasādhyakṣayoḥ mahānasādhyakṣāṇām
Locativemahānasādhyakṣe mahānasādhyakṣayoḥ mahānasādhyakṣeṣu

Compound mahānasādhyakṣa -

Adverb -mahānasādhyakṣam -mahānasādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria