Declension table of ?mahānandatva

Deva

NeuterSingularDualPlural
Nominativemahānandatvam mahānandatve mahānandatvāni
Vocativemahānandatva mahānandatve mahānandatvāni
Accusativemahānandatvam mahānandatve mahānandatvāni
Instrumentalmahānandatvena mahānandatvābhyām mahānandatvaiḥ
Dativemahānandatvāya mahānandatvābhyām mahānandatvebhyaḥ
Ablativemahānandatvāt mahānandatvābhyām mahānandatvebhyaḥ
Genitivemahānandatvasya mahānandatvayoḥ mahānandatvānām
Locativemahānandatve mahānandatvayoḥ mahānandatveṣu

Compound mahānandatva -

Adverb -mahānandatvam -mahānandatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria