Declension table of ?mahānandadhīra

Deva

MasculineSingularDualPlural
Nominativemahānandadhīraḥ mahānandadhīrau mahānandadhīrāḥ
Vocativemahānandadhīra mahānandadhīrau mahānandadhīrāḥ
Accusativemahānandadhīram mahānandadhīrau mahānandadhīrān
Instrumentalmahānandadhīreṇa mahānandadhīrābhyām mahānandadhīraiḥ mahānandadhīrebhiḥ
Dativemahānandadhīrāya mahānandadhīrābhyām mahānandadhīrebhyaḥ
Ablativemahānandadhīrāt mahānandadhīrābhyām mahānandadhīrebhyaḥ
Genitivemahānandadhīrasya mahānandadhīrayoḥ mahānandadhīrāṇām
Locativemahānandadhīre mahānandadhīrayoḥ mahānandadhīreṣu

Compound mahānandadhīra -

Adverb -mahānandadhīram -mahānandadhīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria