Declension table of ?mahānakha

Deva

NeuterSingularDualPlural
Nominativemahānakham mahānakhe mahānakhāni
Vocativemahānakha mahānakhe mahānakhāni
Accusativemahānakham mahānakhe mahānakhāni
Instrumentalmahānakhena mahānakhābhyām mahānakhaiḥ
Dativemahānakhāya mahānakhābhyām mahānakhebhyaḥ
Ablativemahānakhāt mahānakhābhyām mahānakhebhyaḥ
Genitivemahānakhasya mahānakhayoḥ mahānakhānām
Locativemahānakhe mahānakhayoḥ mahānakheṣu

Compound mahānakha -

Adverb -mahānakham -mahānakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria