Declension table of ?mahānaka

Deva

MasculineSingularDualPlural
Nominativemahānakaḥ mahānakau mahānakāḥ
Vocativemahānaka mahānakau mahānakāḥ
Accusativemahānakam mahānakau mahānakān
Instrumentalmahānakena mahānakābhyām mahānakaiḥ mahānakebhiḥ
Dativemahānakāya mahānakābhyām mahānakebhyaḥ
Ablativemahānakāt mahānakābhyām mahānakebhyaḥ
Genitivemahānakasya mahānakayoḥ mahānakānām
Locativemahānake mahānakayoḥ mahānakeṣu

Compound mahānaka -

Adverb -mahānakam -mahānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria