Declension table of ?mahānāmnika

Deva

NeuterSingularDualPlural
Nominativemahānāmnikam mahānāmnike mahānāmnikāni
Vocativemahānāmnika mahānāmnike mahānāmnikāni
Accusativemahānāmnikam mahānāmnike mahānāmnikāni
Instrumentalmahānāmnikena mahānāmnikābhyām mahānāmnikaiḥ
Dativemahānāmnikāya mahānāmnikābhyām mahānāmnikebhyaḥ
Ablativemahānāmnikāt mahānāmnikābhyām mahānāmnikebhyaḥ
Genitivemahānāmnikasya mahānāmnikayoḥ mahānāmnikānām
Locativemahānāmnike mahānāmnikayoḥ mahānāmnikeṣu

Compound mahānāmnika -

Adverb -mahānāmnikam -mahānāmnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria