Declension table of ?mahānāmnika

Deva

MasculineSingularDualPlural
Nominativemahānāmnikaḥ mahānāmnikau mahānāmnikāḥ
Vocativemahānāmnika mahānāmnikau mahānāmnikāḥ
Accusativemahānāmnikam mahānāmnikau mahānāmnikān
Instrumentalmahānāmnikena mahānāmnikābhyām mahānāmnikaiḥ mahānāmnikebhiḥ
Dativemahānāmnikāya mahānāmnikābhyām mahānāmnikebhyaḥ
Ablativemahānāmnikāt mahānāmnikābhyām mahānāmnikebhyaḥ
Genitivemahānāmnikasya mahānāmnikayoḥ mahānāmnikānām
Locativemahānāmnike mahānāmnikayoḥ mahānāmnikeṣu

Compound mahānāmnika -

Adverb -mahānāmnikam -mahānāmnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria