Declension table of ?mahānāda

Deva

NeuterSingularDualPlural
Nominativemahānādam mahānāde mahānādāni
Vocativemahānāda mahānāde mahānādāni
Accusativemahānādam mahānāde mahānādāni
Instrumentalmahānādena mahānādābhyām mahānādaiḥ
Dativemahānādāya mahānādābhyām mahānādebhyaḥ
Ablativemahānādāt mahānādābhyām mahānādebhyaḥ
Genitivemahānādasya mahānādayoḥ mahānādānām
Locativemahānāde mahānādayoḥ mahānādeṣu

Compound mahānāda -

Adverb -mahānādam -mahānādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria