Declension table of ?mahānāda

Deva

MasculineSingularDualPlural
Nominativemahānādaḥ mahānādau mahānādāḥ
Vocativemahānāda mahānādau mahānādāḥ
Accusativemahānādam mahānādau mahānādān
Instrumentalmahānādena mahānādābhyām mahānādaiḥ mahānādebhiḥ
Dativemahānādāya mahānādābhyām mahānādebhyaḥ
Ablativemahānādāt mahānādābhyām mahānādebhyaḥ
Genitivemahānādasya mahānādayoḥ mahānādānām
Locativemahānāde mahānādayoḥ mahānādeṣu

Compound mahānāda -

Adverb -mahānādam -mahānādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria