Declension table of ?mahānāṭaka

Deva

NeuterSingularDualPlural
Nominativemahānāṭakam mahānāṭake mahānāṭakāni
Vocativemahānāṭaka mahānāṭake mahānāṭakāni
Accusativemahānāṭakam mahānāṭake mahānāṭakāni
Instrumentalmahānāṭakena mahānāṭakābhyām mahānāṭakaiḥ
Dativemahānāṭakāya mahānāṭakābhyām mahānāṭakebhyaḥ
Ablativemahānāṭakāt mahānāṭakābhyām mahānāṭakebhyaḥ
Genitivemahānāṭakasya mahānāṭakayoḥ mahānāṭakānām
Locativemahānāṭake mahānāṭakayoḥ mahānāṭakeṣu

Compound mahānāṭaka -

Adverb -mahānāṭakam -mahānāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria