Declension table of ?mahānaṭa

Deva

MasculineSingularDualPlural
Nominativemahānaṭaḥ mahānaṭau mahānaṭāḥ
Vocativemahānaṭa mahānaṭau mahānaṭāḥ
Accusativemahānaṭam mahānaṭau mahānaṭān
Instrumentalmahānaṭena mahānaṭābhyām mahānaṭaiḥ mahānaṭebhiḥ
Dativemahānaṭāya mahānaṭābhyām mahānaṭebhyaḥ
Ablativemahānaṭāt mahānaṭābhyām mahānaṭebhyaḥ
Genitivemahānaṭasya mahānaṭayoḥ mahānaṭānām
Locativemahānaṭe mahānaṭayoḥ mahānaṭeṣu

Compound mahānaṭa -

Adverb -mahānaṭam -mahānaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria