Declension table of ?mahāmūla

Deva

NeuterSingularDualPlural
Nominativemahāmūlam mahāmūle mahāmūlāni
Vocativemahāmūla mahāmūle mahāmūlāni
Accusativemahāmūlam mahāmūle mahāmūlāni
Instrumentalmahāmūlena mahāmūlābhyām mahāmūlaiḥ
Dativemahāmūlāya mahāmūlābhyām mahāmūlebhyaḥ
Ablativemahāmūlāt mahāmūlābhyām mahāmūlebhyaḥ
Genitivemahāmūlasya mahāmūlayoḥ mahāmūlānām
Locativemahāmūle mahāmūlayoḥ mahāmūleṣu

Compound mahāmūla -

Adverb -mahāmūlam -mahāmūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria