Declension table of ?mahāmūṣaka

Deva

MasculineSingularDualPlural
Nominativemahāmūṣakaḥ mahāmūṣakau mahāmūṣakāḥ
Vocativemahāmūṣaka mahāmūṣakau mahāmūṣakāḥ
Accusativemahāmūṣakam mahāmūṣakau mahāmūṣakān
Instrumentalmahāmūṣakeṇa mahāmūṣakābhyām mahāmūṣakaiḥ mahāmūṣakebhiḥ
Dativemahāmūṣakāya mahāmūṣakābhyām mahāmūṣakebhyaḥ
Ablativemahāmūṣakāt mahāmūṣakābhyām mahāmūṣakebhyaḥ
Genitivemahāmūṣakasya mahāmūṣakayoḥ mahāmūṣakāṇām
Locativemahāmūṣake mahāmūṣakayoḥ mahāmūṣakeṣu

Compound mahāmūṣaka -

Adverb -mahāmūṣakam -mahāmūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria