Declension table of ?mahāmūḍhā

Deva

FeminineSingularDualPlural
Nominativemahāmūḍhā mahāmūḍhe mahāmūḍhāḥ
Vocativemahāmūḍhe mahāmūḍhe mahāmūḍhāḥ
Accusativemahāmūḍhām mahāmūḍhe mahāmūḍhāḥ
Instrumentalmahāmūḍhayā mahāmūḍhābhyām mahāmūḍhābhiḥ
Dativemahāmūḍhāyai mahāmūḍhābhyām mahāmūḍhābhyaḥ
Ablativemahāmūḍhāyāḥ mahāmūḍhābhyām mahāmūḍhābhyaḥ
Genitivemahāmūḍhāyāḥ mahāmūḍhayoḥ mahāmūḍhānām
Locativemahāmūḍhāyām mahāmūḍhayoḥ mahāmūḍhāsu

Adverb -mahāmūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria