Declension table of ?mahāmūḍha

Deva

NeuterSingularDualPlural
Nominativemahāmūḍham mahāmūḍhe mahāmūḍhāni
Vocativemahāmūḍha mahāmūḍhe mahāmūḍhāni
Accusativemahāmūḍham mahāmūḍhe mahāmūḍhāni
Instrumentalmahāmūḍhena mahāmūḍhābhyām mahāmūḍhaiḥ
Dativemahāmūḍhāya mahāmūḍhābhyām mahāmūḍhebhyaḥ
Ablativemahāmūḍhāt mahāmūḍhābhyām mahāmūḍhebhyaḥ
Genitivemahāmūḍhasya mahāmūḍhayoḥ mahāmūḍhānām
Locativemahāmūḍhe mahāmūḍhayoḥ mahāmūḍheṣu

Compound mahāmūḍha -

Adverb -mahāmūḍham -mahāmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria