Declension table of ?mahāmūḍha

Deva

MasculineSingularDualPlural
Nominativemahāmūḍhaḥ mahāmūḍhau mahāmūḍhāḥ
Vocativemahāmūḍha mahāmūḍhau mahāmūḍhāḥ
Accusativemahāmūḍham mahāmūḍhau mahāmūḍhān
Instrumentalmahāmūḍhena mahāmūḍhābhyām mahāmūḍhaiḥ mahāmūḍhebhiḥ
Dativemahāmūḍhāya mahāmūḍhābhyām mahāmūḍhebhyaḥ
Ablativemahāmūḍhāt mahāmūḍhābhyām mahāmūḍhebhyaḥ
Genitivemahāmūḍhasya mahāmūḍhayoḥ mahāmūḍhānām
Locativemahāmūḍhe mahāmūḍhayoḥ mahāmūḍheṣu

Compound mahāmūḍha -

Adverb -mahāmūḍham -mahāmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria