Declension table of mahāmukha

Deva

MasculineSingularDualPlural
Nominativemahāmukhaḥ mahāmukhau mahāmukhāḥ
Vocativemahāmukha mahāmukhau mahāmukhāḥ
Accusativemahāmukham mahāmukhau mahāmukhān
Instrumentalmahāmukhena mahāmukhābhyām mahāmukhaiḥ mahāmukhebhiḥ
Dativemahāmukhāya mahāmukhābhyām mahāmukhebhyaḥ
Ablativemahāmukhāt mahāmukhābhyām mahāmukhebhyaḥ
Genitivemahāmukhasya mahāmukhayoḥ mahāmukhānām
Locativemahāmukhe mahāmukhayoḥ mahāmukheṣu

Compound mahāmukha -

Adverb -mahāmukham -mahāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria