Declension table of ?mahāmuṇḍī

Deva

FeminineSingularDualPlural
Nominativemahāmuṇḍī mahāmuṇḍyau mahāmuṇḍyaḥ
Vocativemahāmuṇḍi mahāmuṇḍyau mahāmuṇḍyaḥ
Accusativemahāmuṇḍīm mahāmuṇḍyau mahāmuṇḍīḥ
Instrumentalmahāmuṇḍyā mahāmuṇḍībhyām mahāmuṇḍībhiḥ
Dativemahāmuṇḍyai mahāmuṇḍībhyām mahāmuṇḍībhyaḥ
Ablativemahāmuṇḍyāḥ mahāmuṇḍībhyām mahāmuṇḍībhyaḥ
Genitivemahāmuṇḍyāḥ mahāmuṇḍyoḥ mahāmuṇḍīnām
Locativemahāmuṇḍyām mahāmuṇḍyoḥ mahāmuṇḍīṣu

Compound mahāmuṇḍi - mahāmuṇḍī -

Adverb -mahāmuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria