Declension table of ?mahāmuṇḍanikā

Deva

FeminineSingularDualPlural
Nominativemahāmuṇḍanikā mahāmuṇḍanike mahāmuṇḍanikāḥ
Vocativemahāmuṇḍanike mahāmuṇḍanike mahāmuṇḍanikāḥ
Accusativemahāmuṇḍanikām mahāmuṇḍanike mahāmuṇḍanikāḥ
Instrumentalmahāmuṇḍanikayā mahāmuṇḍanikābhyām mahāmuṇḍanikābhiḥ
Dativemahāmuṇḍanikāyai mahāmuṇḍanikābhyām mahāmuṇḍanikābhyaḥ
Ablativemahāmuṇḍanikāyāḥ mahāmuṇḍanikābhyām mahāmuṇḍanikābhyaḥ
Genitivemahāmuṇḍanikāyāḥ mahāmuṇḍanikayoḥ mahāmuṇḍanikānām
Locativemahāmuṇḍanikāyām mahāmuṇḍanikayoḥ mahāmuṇḍanikāsu

Adverb -mahāmuṇḍanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria