Declension table of ?mahāmohana

Deva

NeuterSingularDualPlural
Nominativemahāmohanam mahāmohane mahāmohanāni
Vocativemahāmohana mahāmohane mahāmohanāni
Accusativemahāmohanam mahāmohane mahāmohanāni
Instrumentalmahāmohanena mahāmohanābhyām mahāmohanaiḥ
Dativemahāmohanāya mahāmohanābhyām mahāmohanebhyaḥ
Ablativemahāmohanāt mahāmohanābhyām mahāmohanebhyaḥ
Genitivemahāmohanasya mahāmohanayoḥ mahāmohanānām
Locativemahāmohane mahāmohanayoḥ mahāmohaneṣu

Compound mahāmohana -

Adverb -mahāmohanam -mahāmohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria