Declension table of ?mahāmohana

Deva

MasculineSingularDualPlural
Nominativemahāmohanaḥ mahāmohanau mahāmohanāḥ
Vocativemahāmohana mahāmohanau mahāmohanāḥ
Accusativemahāmohanam mahāmohanau mahāmohanān
Instrumentalmahāmohanena mahāmohanābhyām mahāmohanaiḥ mahāmohanebhiḥ
Dativemahāmohanāya mahāmohanābhyām mahāmohanebhyaḥ
Ablativemahāmohanāt mahāmohanābhyām mahāmohanebhyaḥ
Genitivemahāmohanasya mahāmohanayoḥ mahāmohanānām
Locativemahāmohane mahāmohanayoḥ mahāmohaneṣu

Compound mahāmohana -

Adverb -mahāmohanam -mahāmohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria