Declension table of ?mahāmohamantratva

Deva

NeuterSingularDualPlural
Nominativemahāmohamantratvam mahāmohamantratve mahāmohamantratvāni
Vocativemahāmohamantratva mahāmohamantratve mahāmohamantratvāni
Accusativemahāmohamantratvam mahāmohamantratve mahāmohamantratvāni
Instrumentalmahāmohamantratvena mahāmohamantratvābhyām mahāmohamantratvaiḥ
Dativemahāmohamantratvāya mahāmohamantratvābhyām mahāmohamantratvebhyaḥ
Ablativemahāmohamantratvāt mahāmohamantratvābhyām mahāmohamantratvebhyaḥ
Genitivemahāmohamantratvasya mahāmohamantratvayoḥ mahāmohamantratvānām
Locativemahāmohamantratve mahāmohamantratvayoḥ mahāmohamantratveṣu

Compound mahāmohamantratva -

Adverb -mahāmohamantratvam -mahāmohamantratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria