Declension table of ?mahāmeghanivāsin

Deva

MasculineSingularDualPlural
Nominativemahāmeghanivāsī mahāmeghanivāsinau mahāmeghanivāsinaḥ
Vocativemahāmeghanivāsin mahāmeghanivāsinau mahāmeghanivāsinaḥ
Accusativemahāmeghanivāsinam mahāmeghanivāsinau mahāmeghanivāsinaḥ
Instrumentalmahāmeghanivāsinā mahāmeghanivāsibhyām mahāmeghanivāsibhiḥ
Dativemahāmeghanivāsine mahāmeghanivāsibhyām mahāmeghanivāsibhyaḥ
Ablativemahāmeghanivāsinaḥ mahāmeghanivāsibhyām mahāmeghanivāsibhyaḥ
Genitivemahāmeghanivāsinaḥ mahāmeghanivāsinoḥ mahāmeghanivāsinām
Locativemahāmeghanivāsini mahāmeghanivāsinoḥ mahāmeghanivāsiṣu

Compound mahāmeghanivāsi -

Adverb -mahāmeghanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria