Declension table of ?mahāmeghanibhasvanā

Deva

FeminineSingularDualPlural
Nominativemahāmeghanibhasvanā mahāmeghanibhasvane mahāmeghanibhasvanāḥ
Vocativemahāmeghanibhasvane mahāmeghanibhasvane mahāmeghanibhasvanāḥ
Accusativemahāmeghanibhasvanām mahāmeghanibhasvane mahāmeghanibhasvanāḥ
Instrumentalmahāmeghanibhasvanayā mahāmeghanibhasvanābhyām mahāmeghanibhasvanābhiḥ
Dativemahāmeghanibhasvanāyai mahāmeghanibhasvanābhyām mahāmeghanibhasvanābhyaḥ
Ablativemahāmeghanibhasvanāyāḥ mahāmeghanibhasvanābhyām mahāmeghanibhasvanābhyaḥ
Genitivemahāmeghanibhasvanāyāḥ mahāmeghanibhasvanayoḥ mahāmeghanibhasvanānām
Locativemahāmeghanibhasvanāyām mahāmeghanibhasvanayoḥ mahāmeghanibhasvanāsu

Adverb -mahāmeghanibhasvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria