Declension table of ?mahāmeghanibhasvana

Deva

MasculineSingularDualPlural
Nominativemahāmeghanibhasvanaḥ mahāmeghanibhasvanau mahāmeghanibhasvanāḥ
Vocativemahāmeghanibhasvana mahāmeghanibhasvanau mahāmeghanibhasvanāḥ
Accusativemahāmeghanibhasvanam mahāmeghanibhasvanau mahāmeghanibhasvanān
Instrumentalmahāmeghanibhasvanena mahāmeghanibhasvanābhyām mahāmeghanibhasvanaiḥ mahāmeghanibhasvanebhiḥ
Dativemahāmeghanibhasvanāya mahāmeghanibhasvanābhyām mahāmeghanibhasvanebhyaḥ
Ablativemahāmeghanibhasvanāt mahāmeghanibhasvanābhyām mahāmeghanibhasvanebhyaḥ
Genitivemahāmeghanibhasvanasya mahāmeghanibhasvanayoḥ mahāmeghanibhasvanānām
Locativemahāmeghanibhasvane mahāmeghanibhasvanayoḥ mahāmeghanibhasvaneṣu

Compound mahāmeghanibhasvana -

Adverb -mahāmeghanibhasvanam -mahāmeghanibhasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria