Declension table of ?mahāmeghagiri

Deva

MasculineSingularDualPlural
Nominativemahāmeghagiriḥ mahāmeghagirī mahāmeghagirayaḥ
Vocativemahāmeghagire mahāmeghagirī mahāmeghagirayaḥ
Accusativemahāmeghagirim mahāmeghagirī mahāmeghagirīn
Instrumentalmahāmeghagiriṇā mahāmeghagiribhyām mahāmeghagiribhiḥ
Dativemahāmeghagiraye mahāmeghagiribhyām mahāmeghagiribhyaḥ
Ablativemahāmeghagireḥ mahāmeghagiribhyām mahāmeghagiribhyaḥ
Genitivemahāmeghagireḥ mahāmeghagiryoḥ mahāmeghagirīṇām
Locativemahāmeghagirau mahāmeghagiryoḥ mahāmeghagiriṣu

Compound mahāmeghagiri -

Adverb -mahāmeghagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria