Declension table of ?mahāmegha

Deva

MasculineSingularDualPlural
Nominativemahāmeghaḥ mahāmeghau mahāmeghāḥ
Vocativemahāmegha mahāmeghau mahāmeghāḥ
Accusativemahāmegham mahāmeghau mahāmeghān
Instrumentalmahāmeghena mahāmeghābhyām mahāmeghaiḥ mahāmeghebhiḥ
Dativemahāmeghāya mahāmeghābhyām mahāmeghebhyaḥ
Ablativemahāmeghāt mahāmeghābhyām mahāmeghebhyaḥ
Genitivemahāmeghasya mahāmeghayoḥ mahāmeghānām
Locativemahāmeghe mahāmeghayoḥ mahāmegheṣu

Compound mahāmegha -

Adverb -mahāmegham -mahāmeghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria