Declension table of ?mahāmedhā

Deva

FeminineSingularDualPlural
Nominativemahāmedhā mahāmedhe mahāmedhāḥ
Vocativemahāmedhe mahāmedhe mahāmedhāḥ
Accusativemahāmedhām mahāmedhe mahāmedhāḥ
Instrumentalmahāmedhayā mahāmedhābhyām mahāmedhābhiḥ
Dativemahāmedhāyai mahāmedhābhyām mahāmedhābhyaḥ
Ablativemahāmedhāyāḥ mahāmedhābhyām mahāmedhābhyaḥ
Genitivemahāmedhāyāḥ mahāmedhayoḥ mahāmedhānām
Locativemahāmedhāyām mahāmedhayoḥ mahāmedhāsu

Adverb -mahāmedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria