Declension table of ?mahāmedha

Deva

MasculineSingularDualPlural
Nominativemahāmedhaḥ mahāmedhau mahāmedhāḥ
Vocativemahāmedha mahāmedhau mahāmedhāḥ
Accusativemahāmedham mahāmedhau mahāmedhān
Instrumentalmahāmedhena mahāmedhābhyām mahāmedhaiḥ mahāmedhebhiḥ
Dativemahāmedhāya mahāmedhābhyām mahāmedhebhyaḥ
Ablativemahāmedhāt mahāmedhābhyām mahāmedhebhyaḥ
Genitivemahāmedhasya mahāmedhayoḥ mahāmedhānām
Locativemahāmedhe mahāmedhayoḥ mahāmedheṣu

Compound mahāmedha -

Adverb -mahāmedham -mahāmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria