Declension table of ?mahāmeda

Deva

MasculineSingularDualPlural
Nominativemahāmedaḥ mahāmedau mahāmedāḥ
Vocativemahāmeda mahāmedau mahāmedāḥ
Accusativemahāmedam mahāmedau mahāmedān
Instrumentalmahāmedena mahāmedābhyām mahāmedaiḥ mahāmedebhiḥ
Dativemahāmedāya mahāmedābhyām mahāmedebhyaḥ
Ablativemahāmedāt mahāmedābhyām mahāmedebhyaḥ
Genitivemahāmedasya mahāmedayoḥ mahāmedānām
Locativemahāmede mahāmedayoḥ mahāmedeṣu

Compound mahāmeda -

Adverb -mahāmedam -mahāmedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria