Declension table of ?mahāmañjūṣaka

Deva

MasculineSingularDualPlural
Nominativemahāmañjūṣakaḥ mahāmañjūṣakau mahāmañjūṣakāḥ
Vocativemahāmañjūṣaka mahāmañjūṣakau mahāmañjūṣakāḥ
Accusativemahāmañjūṣakam mahāmañjūṣakau mahāmañjūṣakān
Instrumentalmahāmañjūṣakeṇa mahāmañjūṣakābhyām mahāmañjūṣakaiḥ mahāmañjūṣakebhiḥ
Dativemahāmañjūṣakāya mahāmañjūṣakābhyām mahāmañjūṣakebhyaḥ
Ablativemahāmañjūṣakāt mahāmañjūṣakābhyām mahāmañjūṣakebhyaḥ
Genitivemahāmañjūṣakasya mahāmañjūṣakayoḥ mahāmañjūṣakāṇām
Locativemahāmañjūṣake mahāmañjūṣakayoḥ mahāmañjūṣakeṣu

Compound mahāmañjūṣaka -

Adverb -mahāmañjūṣakam -mahāmañjūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria