Declension table of ?mahāmatta

Deva

NeuterSingularDualPlural
Nominativemahāmattam mahāmatte mahāmattāni
Vocativemahāmatta mahāmatte mahāmattāni
Accusativemahāmattam mahāmatte mahāmattāni
Instrumentalmahāmattena mahāmattābhyām mahāmattaiḥ
Dativemahāmattāya mahāmattābhyām mahāmattebhyaḥ
Ablativemahāmattāt mahāmattābhyām mahāmattebhyaḥ
Genitivemahāmattasya mahāmattayoḥ mahāmattānām
Locativemahāmatte mahāmattayoḥ mahāmatteṣu

Compound mahāmatta -

Adverb -mahāmattam -mahāmattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria