Declension table of ?mahāmatsya

Deva

MasculineSingularDualPlural
Nominativemahāmatsyaḥ mahāmatsyau mahāmatsyāḥ
Vocativemahāmatsya mahāmatsyau mahāmatsyāḥ
Accusativemahāmatsyam mahāmatsyau mahāmatsyān
Instrumentalmahāmatsyena mahāmatsyābhyām mahāmatsyaiḥ mahāmatsyebhiḥ
Dativemahāmatsyāya mahāmatsyābhyām mahāmatsyebhyaḥ
Ablativemahāmatsyāt mahāmatsyābhyām mahāmatsyebhyaḥ
Genitivemahāmatsyasya mahāmatsyayoḥ mahāmatsyānām
Locativemahāmatsye mahāmatsyayoḥ mahāmatsyeṣu

Compound mahāmatsya -

Adverb -mahāmatsyam -mahāmatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria