Declension table of ?mahāmatī

Deva

FeminineSingularDualPlural
Nominativemahāmatī mahāmatyau mahāmatyaḥ
Vocativemahāmati mahāmatyau mahāmatyaḥ
Accusativemahāmatīm mahāmatyau mahāmatīḥ
Instrumentalmahāmatyā mahāmatībhyām mahāmatībhiḥ
Dativemahāmatyai mahāmatībhyām mahāmatībhyaḥ
Ablativemahāmatyāḥ mahāmatībhyām mahāmatībhyaḥ
Genitivemahāmatyāḥ mahāmatyoḥ mahāmatīnām
Locativemahāmatyām mahāmatyoḥ mahāmatīṣu

Compound mahāmati - mahāmatī -

Adverb -mahāmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria