Declension table of ?mahāmatā

Deva

FeminineSingularDualPlural
Nominativemahāmatā mahāmate mahāmatāḥ
Vocativemahāmate mahāmate mahāmatāḥ
Accusativemahāmatām mahāmate mahāmatāḥ
Instrumentalmahāmatayā mahāmatābhyām mahāmatābhiḥ
Dativemahāmatāyai mahāmatābhyām mahāmatābhyaḥ
Ablativemahāmatāyāḥ mahāmatābhyām mahāmatābhyaḥ
Genitivemahāmatāyāḥ mahāmatayoḥ mahāmatānām
Locativemahāmatāyām mahāmatayoḥ mahāmatāsu

Adverb -mahāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria