Declension table of ?mahāmata

Deva

NeuterSingularDualPlural
Nominativemahāmatam mahāmate mahāmatāni
Vocativemahāmata mahāmate mahāmatāni
Accusativemahāmatam mahāmate mahāmatāni
Instrumentalmahāmatena mahāmatābhyām mahāmataiḥ
Dativemahāmatāya mahāmatābhyām mahāmatebhyaḥ
Ablativemahāmatāt mahāmatābhyām mahāmatebhyaḥ
Genitivemahāmatasya mahāmatayoḥ mahāmatānām
Locativemahāmate mahāmatayoḥ mahāmateṣu

Compound mahāmata -

Adverb -mahāmatam -mahāmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria