Declension table of ?mahāmarakata

Deva

MasculineSingularDualPlural
Nominativemahāmarakataḥ mahāmarakatau mahāmarakatāḥ
Vocativemahāmarakata mahāmarakatau mahāmarakatāḥ
Accusativemahāmarakatam mahāmarakatau mahāmarakatān
Instrumentalmahāmarakatena mahāmarakatābhyām mahāmarakataiḥ mahāmarakatebhiḥ
Dativemahāmarakatāya mahāmarakatābhyām mahāmarakatebhyaḥ
Ablativemahāmarakatāt mahāmarakatābhyām mahāmarakatebhyaḥ
Genitivemahāmarakatasya mahāmarakatayoḥ mahāmarakatānām
Locativemahāmarakate mahāmarakatayoḥ mahāmarakateṣu

Compound mahāmarakata -

Adverb -mahāmarakatam -mahāmarakatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria